ब्रह्मोपनिषद्दीपिका Nārāyaṇa
Material type:
- Brahmopaniṣaddīpikā
- BIR
- 27
Item type | Current library | Call number | Status | Date due | Barcode | |
---|---|---|---|---|---|---|
![]() |
Indira Gandhi National Centre for the Arts | BIR27 (Browse shelf(Opens below)) | Available | BI762 |
Incomplete
उपसंहरति ध्रुवमिति । ध्रुवमोंकारं हि ब्रह्म चिन्तयेत् ध्रुवमेकरूपं वा एका अतया वा ब्रह्म चिन्तयत् । द्विरुक्तिः समाप्तर्था। नारायणेन रचिता श्रुतिमात्रोपजीविना। अस्पष्टपदवाक्यानां दीपिका ब्रह्मवेदने ।। छ ।। इति ब्रह्मविद्योपनिषद्दीपिका समाप्ता ।। वसती रौद्रकेयस्य पुरे भूदेवसंकुले । तेनेदं कृष्णनाम्ना वै लिखितं पुस्तकं वरं ।। शुभमस्तु सर्वजगतः ।। छ ।।
MFL
New Delhi
IGNCA
Sanskrit
Devanagari
Devanāgarī
There are no comments on this title.