Indira Gandhi National Centre for the Arts
Online Public Access Catalog

ब्रह्मोपनिषद्दीपिका

Nārāyaṇa

ब्रह्मोपनिषद्दीपिका Brahmopaniṣaddīpikā = Brahmopanishaddipika Nārāyaṇa - PUNE BORI - Folios 37a-39a ; L 9-10, W 35 10 11/10 x 4 1/8 - Paper - Hinduism-Sacred books Philosophy, Hindu Upanisad Vedic literature Narayana Veda .

Incomplete उपसंहरति ध्रुवमिति । ध्रुवमोंकारं हि ब्रह्म चिन्तयेत् ध्रुवमेकरूपं वा एका अतया वा ब्रह्म चिन्तयत् । द्विरुक्तिः समाप्तर्था। नारायणेन रचिता श्रुतिमात्रोपजीविना। अस्पष्टपदवाक्यानां दीपिका ब्रह्मवेदने ।। छ ।। इति ब्रह्मविद्योपनिषद्दीपिका समाप्ता ।। वसती रौद्रकेयस्य पुरे भूदेवसंकुले । तेनेदं कृष्णनाम्ना वै लिखितं पुस्तकं वरं ।। शुभमस्तु सर्वजगतः ।। छ ।।


MFL
New Delhi
IGNCA


Sanskrit Devanagari Devanāgarī


Veda ; Upaniṣad ; Vedic literature ; Philosophy, Hindu ; Hinduism-Sacred books

BIR / 27
Implemented & Customized by: BestBookBuddies

Powered by Koha