Sāyanācārya
यज्ञतन्त्रसुधानिधि
Yajñatantrasudhānidhi
= Yajnatantrasudhanidhi
Sāyanācārya
- Thanjavur TMSSM Library
- 43 Folios
- Paper
- Kalpa Srautaprayoga Srautasutra Vedic literature Vedic-Rituals Sayanacarya Vedanga .
complete इति श्रीमद्राजाधिराजपरमेश्वरहरिहरमहाराजसकलसांराज्यधुरन्धरस्य वैदिकमार्गस्यापनाचार्यस्य सायनाचार्यस्य कृतौ यज्ञतन्त्रसुधानिधौ आश्वलायनोकचातुर्मास्य प्रकरणं समाप्तम् ।।
Agniṣṭoma only
MFL
New Delhi
IGNCA
Sanskrit Devanagari Devanāgarī
Vedāṅga ; Kalpa ; Śrautasūtra ; Śrautaprayoga ; Vedic-Rituals ; Vedic literature
TLR / 22