Bhaṭṭa Kṛṣṇa

वृत्तिदीपिका Vṛttidīpikā = Vrittidipika Kṛṣṇa Bhaṭṭa - Chennai GOML - Folios 1a-26b; l 9-10, w 70 17 x 1 1/2 - Palm Leaf - Kavyalaksana Poetics Sanskrit language, literature Kavyasastra Krsna Bhatta .

Complete

इदं पुस्तकं प्लसंवत्सरे मार्गशीर्ष बहुलामावास्यायां भूमितनूजवासरे दिवि एकोनत्रिंशघटिकायां लेखनद्वारा समापितवान् सूर्यापनामक नारायणः, A work on the relation of words to their import, सजलजलदकालं सर्वलोकैकपालं व्रजयुवतिरसालं चन्द्रनाभयक्तफालम् ।।


MFL
New Delhi
IGNCA


Sanskrit Grantha Grantha


Kāvyaśāstra ; Kāvyalakṣaṇa ; Poetics ; Sanskrit language, literature

GCR / 2778