शिवरहस्यखण्ड
Śivarahasyakhaṇḍa
= Shivarahasyakhanda
- Chennai GOML
- 68 Folios; l 11, w 55-60 42.2 x 4.8
- Palm Leaf
- Epic poetry, Sanskrit Mythology, Hindu Purana .
Complete
Taken from Shāndapurāṇam contain समंभवकाण्डः only and it had 50 Adhyaya, श्रीगणपतयेनमः। ओंकारनिलयं देवं गजवक्यञ्चतुर्भुजम्। विचण्डिलमहं वन्दे सर्वविध्नोपशान्तये ।।