क्षमाषोडशी
Kṣamāṣoḍaśī
= Kshamashodashi
Vedācārya
- Chennai GOML
- 3 Folios; l 7-9, w 45-50 11 3/4 x 1 3/4
- Palm Leaf
- Hindu hymns Prayer, Sanskrit Stotra Vedacarya .
Complete
Begins on folios 7b, Sixteen stanzas of praise and prayer addressed to Raṅganātha, श्रीरङ्गेश यथा करोषि जगतां सृष्ठिप्रतिष्ठाक्षयान् अत्रामुत्र च भोगमक्षयसुखं मोक्षं च तत्तत्तृषाम् ।।