भक्तपरिज्ञावचूर्णि Bhaktaparijñāvacūrṇi = Bhaktaparijnavacuri - Pune BORI - Folios 7a - 8b - Paper - Jainagama Jainism Agama .

Complete भृञ् ज्ञा धातुर्धारणे पोषणे च । अत आत्मनः स्मृतये परस्य च । अथवा स्वस्य परस्य च पुण्यपुष्टये ।।

Original rec. no. 307


MFL
New Delhi
IGNCA


Sanskrit Devanagari Devanāgarī


Āgama ; Jaināgama ; Jainism

BIR / 777