TY - ADVS TI - मेघदूत U1 - BIR CY - Pune KW - Kāvyaśāstra ; Gītikāvya ; Dūtakāvya ; Sanskrit poetry ; Sanskrit literature N1 - ॐ श्रीगौतमाय नमः।।कश्विदिति कश्वित अनिर्दिष्टनामायक्षः रामगिर्याश्रमेषु चित्रकूटाश्रमेषु वसति निवासं चक्रे अकरोत्। रामगिरेः आश्रमाः रामगिराश्रमाः तेशु राम.।।; Complete; Appear to be old.-Original rec. no. 516; MFL; New Delhi; IGNCA ER -