TY - ADVS AU - Tatsa AU - TI - अलङ्कारचन्द्रिका U1 - BIR CY - Pune KW - Kāvyaśāstra ; Kāvyalakṣaṇa ; Poetics ; Sanskrit language, literature N1 - Incomplete; शब्दो न दृष्ट इत्यात आह अस्ति चेति पिनष्टीवेती समुद्रस्तरंगाणामग्रभागौः फेनरुपं चंदनं पिनष्टीव इंदुस्तत्फेन चंदनमादाय करैः किरणेः दिग्रूपाः अंगनाः लिंपतीव अनुलिपतीवत्यर्थः ।; Borders ruled with double red lines.-Original rec. no. 160; MFL; New Delhi; IGNCA ER -