TY - ADVS AU - TI - रम्भामञ्जरी U1 - BIR CY - Pune KW - Kāvya ; Rūpaka ; Nāṭaka ; Sanskrit drama ; Sanskrit language, literature N1 - ॐ ।।श्रीसारदायौ नभः।।दंप्ट्राग्रोध्ट्टपंकपिंडवदियं विश्वासमस्ताप्यहो गच्छंती प्रलपं वराहवपुषा येनोददेधीयत। देवः श्रीकुचकुंभपत्तरचनाचातुर्यचिंतामणिः स श्रेयांसि चरीकरीतु कृतिनां कल्याणकोटीश्वरः।।गिरामधीश्वरीं स्मृत्वा स्मेरकास्मीरवासिनीं।; Complete; Handwriting clear, legible niform and very closely written.-Original rec. no. 205; MFL; New Delhi; IGNCA ER -