TY - ADVS AU - TI - षड्विंशब्राह्मणभाष्य U1 - BIR CY - Pune KW - Veda ; Brāhmaṇa ; Vedic literature ; Hinduism-Sacred books N1 - Incomplete; इदं वक्ष्यमाणं सुब्रह्म च एते द्वे ब्रह्म सुब्रह्माणी द्वै एवास्ता अभूतां ततः किमित्यता ततः किमत्यत आह ।।ततः सुब्रह्मो दकामिति ततोनंतरं ब्रह्मदेवेभ्यः सकाशादुदकामत् ।।उदगच्छत् ततोपि किमियत्राह ।।; Good legible and correct handwriting.-Original rec. no. 161; MFL; New Delhi; IGNCA ER -