Kṛṣṇapaṇḍita
प्रक्रियाकौमुदीटीका
Prakriyākaumudīṭīkā
= Prakriyakaumuditika
Kṛṣṇapaṇḍita
- Pune BORI
- Folios 626; L 10, W 50 10 1/2 X 4 1/2
- Paper
- Paniniya Vyakarana Sanskrit language-Grammar Krsnapandita Vyakarana .
Complete श्रीगण्शायनमः।। सिद्धे शब्दो र्थसंबन्धे इति वार्तिककारेणार्थे प्रयुक्तानां शब्दानि मिदमनुसा सतमित्युक्तम्। प्रयोगश्र्व पदस्यैव अपदेव प्रवुञ्जीतेति निपेधात्।। पदं च द्विविधे सुप्तिडन्तं पदमिति वचनात्। तत्र श्रुतक्रमानुरोधेन सुबन्तानि व्युत्पाद्य तिडन्तानि
Hand writing generally legible and not very correctly written.-Original rec. no. 111
MFL
New Delhi
IGNCA
Sanskrit Devanagari Devanāgarī
Vyākaraṇa ; Pāṇinīya Vyākaraṇa ; Sanskrit language-Grammar
BIR / 78