Sadāśiva

व्याकरणमहाभाष्यगूढार्थदीपिनी Vyākaraṇamahābhāṣyagūḍhārthadīpinī = Vyakaranamahabhashyagudharthadipini Sadāśiva - Pune BORI - Folios 25; L 8, W 54 10 1/2 x 4 - Paper - Paniniya Vyakarana Sanskrit language-Grammar Sadasiva Vyakarana .

Complete शां परिच्छेदको मासदिः । स तेन जातादिना समस्यते इत्यर्थः । यद्वा कालविशेष कालः । स परिमाणं परिच्छेदको यस्य काल सामान्यस्य तत्कालपरिमाणः । कालपरिमाणं तद्यस्य जातादे । सामान्यस्य ।।

Clear legible and fairly correct handwriting.-Original rec. no. 59


MFL
New Delhi
IGNCA


Sanskrit Devanagari Devanāgarī


Vyākaraṇa ; Pāṇinīya Vyākaraṇa ; Sanskrit language-Grammar

BIR / 61