TY - ADVS TI - शिक्षोपनिषद् U1 - BIR CY - PUNE KW - Veda ; Upaniṣad ; Vedic literature ; Philosophy, Hindu ; Hinduism-Sacred books N1 - Incomplete; अथाभ्याख्यातेषु ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः अलक्षा धर्मकामास्युर्यथा ते तेषु वर्त्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः एष उपदेशा एषा वेदोपनिषत् । एतदनुशासनम् एवमुपासितव्यं । एवं वैतदुपास्यम् ।। छ ।।; MFL; New Delhi; IGNCA ER -