शिक्षोपनिषद्
Śikṣopaniṣad
= Shikshopanishad
- PUNE BORI
- Folios 77b-80a ; L 12, W 32-35 10 3/4 x 6 3/8
- Paper
- Hinduism-Sacred books Philosophy, Hindu Upanisad Vedic literature Veda .
Incomplete अथाभ्याख्यातेषु ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः अलक्षा धर्मकामास्युर्यथा ते तेषु वर्त्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः एष उपदेशा एषा वेदोपनिषत् । एतदनुशासनम् एवमुपासितव्यं । एवं वैतदुपास्यम् ।। छ ।।
MFL New Delhi IGNCA
Sanskrit Devanagari Devanāgarī
Veda ; Upaniṣad ; Vedic literature ; Philosophy, Hindu ; Hinduism-Sacred books