TY - ADVS TI - भस्मजाबालोपनिषद् U1 - BIR CY - PUNE KW - Veda ; Upaniṣad ; Vedic literature ; Philosophy, Hindu ; Hinduism-Sacred books N1 - Complete; ओं श्रीमद्विश्वाधिष्ठानपरमहंससतगुरुरामचंद्राय नमः। ओं भद्रं कर्णेभिरिति शांतिः ।। अथ जाबालो भुसुंडः कैलासशिकरावासमोंकारस्वरुपिंण महादेवमुमार्द्धकृतशेखरं सोमसूर्यग्निनयनमनंतेंदुर विप्रभं व्याघ्रचर्मावरघरं मृगहस्तं भस्मोद्धू लिखतविग्रहतिरयक्त्रिपुंड्ररेशाविराजमान फालप्रदेशं स्मितसंपूर्णपंच विधपंचासनं वीरासनारुढमप्रेममनाद्यनंतं निष्फलं निर्गुणं शांतं निरंजनमनामयं हुंफट् कुर्वाणं शिवनामान्यनिशमुच्चरंतं हिरण्यबाहुं हिरण्यरुपं शिवं प्रणम्य मुहुर्मुहुरभ्यर्च्य श्रीफलदलैस्तेन भस्मना च नतोत्तमांगः कृतांजलिपुटः पप्रच; MFL; New Delhi; IGNCA ER -