TY - ADVS AU - TI - ब्रह्मोपनिषद्दीपिका U1 - BIR CY - PUNE KW - Veda ; Upaniṣad ; Vedic literature ; Philosophy, Hindu ; Hinduism-Sacred books N1 - Incomplete; उपसंहरति ध्रुवमिति । ध्रुवमोंकारं हि ब्रह्म चिन्तयेत् ध्रुवमेकरूपं वा एका अतया वा ब्रह्म चिन्तयत् । द्विरुक्तिः समाप्तर्था। नारायणेन रचिता श्रुतिमात्रोपजीविना। अस्पष्टपदवाक्यानां दीपिका ब्रह्मवेदने ।। छ ।। इति ब्रह्मविद्योपनिषद्दीपिका समाप्ता ।। वसती रौद्रकेयस्य पुरे भूदेवसंकुले । तेनेदं कृष्णनाम्ना वै लिखितं पुस्तकं वरं ।। शुभमस्तु सर्वजगतः ।। छ ।।; MFL; New Delhi; IGNCA ER -