ब्रह्मोपनिषद् Brahmopaniṣad = Brahmopanishad - PUNE BORI - Folios 1b-2b ; L 15, W 30 9 9/16 x 5 7/8 - Paper - Hinduism-Sacred books Philosophy, Hindu Upanisad Vedic literature Veda .

Incomplete यतो वाचो निवर्तते अप्राप्य मनसा सह। आनन्दमेतज्जीवस्य यत् ज्ञात्वा मुच्यते बुधः। सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितं । आत्मविद्यातपोमूलं ब्रह्मोपनिषत्पदं । ब्रह्मोपनिषदमिति ।। सह नाववत्विति शान्ति ।। ओं श्रीमद्वि. श्री रामचन्द्रार्पणमस्तु ।।


MFL
New Delhi
IGNCA


Sanskrit Devanagari Devanāgarī


Veda ; Upaniṣad ; Vedic literature ; Philosophy, Hindu ; Hinduism-Sacred books

BIR / 27