TY - ADVS TI - तैत्तिरीयोपनिषद्भाष्य U1 - BIR CY - PUNE KW - Veda ; Upaniṣad ; Vedic literature ; Philosophy, Hindu ; Hinduism-Sacred books N1 - Complete; अहं विश्वं समस्तं भुवनं भूतैः संभजनीयं ब्रह्मादिभिः भवंति चास्मिन्भुता नीति भुवनमभ्यभवां अभिभवामि परमेश्वरेण स्वरूपेण सुवर्ण न सकृद्विभातमस्मदीयं ज्योतिः ज्योतिर्हि प्रकाश इत्यर्थः।।; MFL; New Delhi; IGNCA ER -