तैत्तिरीयोपनिषद्
Taittirīyopaniṣad
= Taittiriyopanishad
- PUNE BORI
- 28 Folios ; L 12, W 30-32
- Paper
- Hinduism-Sacred books Philosophy, Hindu Upanisad Vedic literature Veda .
Complete दशांगुष्टमात्रः पुरुषो द्वे वाङ्मासंन्नष्टौ वयः सुपर्णाप्तानां ग्रन्थिरसि द्वे द्वे नमो रुद्रायैकं तमग्नेद्युभिर्द्वेशिवेन मे संतुष्टस्व सत्यं प्राजापत्यस्यैकमेकमेकमशीतिः।। हरिः ॐ।। सहनाववतु ।। सह नौ भुनक्तु।। सहवीर्यं करवावहै।। तेजस्विनावधीतमस्तु मा विद्विषावहै।। ॐ शांतिः शांतिः शांतिः।। श्रीपरमेश्वरार्पणमस्तु।। लेखकपाठकयोः शुभं भवतु।। इदं शोभारामशर्मणः पठनार्थे लिपिकृतं कालिदासेन।।
MFL New Delhi IGNCA
Sanskrit Devanagari Devanāgarī
Subjects--Uniform Titles: Veda ; Upaniṣad ; Vedic literature ; Philosophy, Hindu ; Hinduism-Sacred books
Dewey Class. No.: BIR / 11