गरुडोपनिषद्
Garuḍopaniṣad
= Garudopanishad
- PUNE BORI
- Folios 1a-1b ; L 11, W 30
- Paper
- Hinduism-Sacred books Philosophy, Hindu Upanisad Vedic literature Veda .
Complete शतं ब्राह्मणान् ग्राहयित्वा चक्षुषा मोक्षयति चक्षुषा मोक्षयतीत्याह भगवान् ब्रह्मा आह भगवान् ब्रह्मेति गारुडोपनिषत्।।