Indira Gandhi National Centre for the Arts
Online Public Access Catalog

प्रक्रियाकौमुदीटीका

Kṛṣṇapaṇḍita

प्रक्रियाकौमुदीटीका Prakriyākaumudīṭīkā = Prakriyakaumuditika Kṛṣṇapaṇḍita - Pune BORI - Folios 626; L 10, W 50 10 1/2 X 4 1/2 - Paper - Paniniya Vyakarana Sanskrit language-Grammar Krsnapandita Vyakarana .

Complete श्रीगण्शायनमः।। सिद्धे शब्दो र्थसंबन्धे इति वार्तिककारेणार्थे प्रयुक्तानां शब्दानि मिदमनुसा सतमित्युक्तम्। प्रयोगश्र्व पदस्यैव अपदेव प्रवुञ्जीतेति निपेधात्।। पदं च द्विविधे सुप्तिडन्तं पदमिति वचनात्। तत्र श्रुतक्रमानुरोधेन सुबन्तानि व्युत्पाद्य तिडन्तानि

Hand writing generally legible and not very correctly written.-Original rec. no. 111


MFL
New Delhi
IGNCA


Sanskrit Devanagari Devanāgarī


Vyākaraṇa ; Pāṇinīya Vyākaraṇa ; Sanskrit language-Grammar

BIR / 78
Implemented & Customized by: BestBookBuddies

Powered by Koha