Indira Gandhi National Centre for the Arts
Online Public Access Catalog

ब्रह्मोपनिषद्दीपिका

Nārāyaṇa

ब्रह्मोपनिषद्दीपिका Brahmopaniṣaddīpikā = Brahmopanishaddipika Nārāyaṇa - PUNE BORI - Folios 80a-87a ; L 9-10, W 35 10 11/16 x 4 1/8 - Paper - Hinduism-Sacred books Philosophy, Hindu Upanisad Vedic literature Narayana Veda .

Incomplete तत्वस्मात् निरुक्त्यंतरमाह सर्वेति । सर्व ब्रह्मेत्युपनिषदहस्यज्ञानं यस्याः सा ब्रह्मोपनिषदित्यर्थः द्विरुक्तिः समाप्त्यर्था । इति शुद्धश्च तद्योतकः।। नारायणेन रचिता श्रुतिमात्रोपजीविना ।। अस्पष्टपदवाक्यानां ब्रह्मोपनिषद्दीपिका । इति ब्रह्मोपनिषद्दीपिका समाप्ता ।। छ ।। वसतीरौद्रकेयस्य ..... सर्वजगतः


MFL
New Delhi
IGNCA


Sanskrit Devanagari Devanāgarī


Veda ; Upaniṣad ; Vedic literature ; Philosophy, Hindu ; Hinduism-Sacred books

BIR / 27
Implemented & Customized by: BestBookBuddies

Powered by Koha